A 447-23 Tulāsaṅkramaṇaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/23
Title: Tulāsaṅkramaṇaśānti
Dimensions: 17 x 7.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/444
Remarks:


Reel No. A 447-23 Inventory No. 79178

Title Tulāsaṅkramaṇaśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 7.2 cm

Folios 2

Lines per Folio 6–8

Foliation figures in both margins on the verso, in the left under the abbreviation tu.sa.śā. and in the left under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/444

Manuscript Features

On the cover-leaf is written the title tulāsaṃkrāṃti

Excerpts

Beginning

adyehetyādinijajanmanakṣatragaṇanayā vidhuvat puruṣavāmapādapatitanakṣatrasaṃjātatulāravisaṃkramaṇasūcitatajjanyadoṣopaśāṃtikāmorudrayāmaloktaśāṃtiṃ kariṣye. śrīgaṇeśāya namaḥ | viruddhatulāsaṃkrāṃtiśāṃtiḥ ||

tulāyā yadi deveśi duṣṭāgasya phalaṃ bhavet ||

tadā śāṃtiṃ prakurvīta yayā saukhyam avāpnuyāt || 1 ||

vaṇikasaṃkramaṇe devi goviṃdaṃ pūjayet sudhī

suvarṇapratimā kāryā viṭṭaśāṭyavivarjitaḥ || (fol. 1v1–5)

End

svaśaktyālaṃkṛtāṃ dhenuṃ goviṃdapratimāyutām ||

namaskṛtya visarjyātha bhrāhmaṇāya visarjayet ||

evaṃ kṛtvā vidhānena naraḥ saukhyam avāpnuyāt. ||

ro+nācaṃdanaṃ kuṣṭaṃ karpūrāgarucandanaṃ ||

+śirolodhrakaṃ bālaṃ tulāduṣṭavināśanam || 8 || (fol. 2v3–6)

Colophon

iti viruddhatulāsaṃkrāṃtiśāṃti || || (fol. 2v6)

Microfilm Details

Reel No. A 447/23

Date of Filming 20-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 16-11-2009

Bibliography